
दुर्गा जी के १०८ नाम - 108 Names Of Durga

दुर्गा जी के १०८ नाम 1. ॐ प्रकृत्यै नमः। 2. ॐ विकृत्यै नमः। 3. ॐ विद्यायै नमः। 4. ॐ सर्वभूतहितप्रदायै नमः। 5. ॐ श्रद्धा…
दुर्गा जी के १०८ नाम 1. ॐ प्रकृत्यै नमः। 2. ॐ विकृत्यै नमः। 3. ॐ विद्यायै नमः। 4. ॐ सर्वभूतहितप्रदायै नमः। 5. ॐ श्रद्धा…
To Listen This Stotra 👇 श्री उमामहेश्वर स्तोत्रम् नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रक…
To Listen This Stotra 👇 श्री दत्तात्रेय स्तोत्रम् जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयम…
To Listen This Kavacham 👇 ॥ श्री नृसिंह कवच ॥ नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्…
शिव जी के १०८ नाम 1. ॐ शिवाय नम:। 2. ॐ महेश्वराय नम:। 3. ॐ शंभवे नम:। 4. ॐ पिनाकिने नम:। 5. ॐ शशिशेखराय नम:। 6. ॐ वामदे…
To Listen This Mantra 👇 द्वादश ज्योतिर्लिग मंत्र सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमो…
To Listen This Ashtakam 👇 श्री राम रघुनाथ अष्टकम् दशरथनन्दन दाशरथीघन पूर्णचन्द्रतनु कान्तिमयम् दिव्यसुनयन रण्जीतरञ्जन…
हनुमान जी के १०८ नाम 1. ॐ आञ्जनेयाय नमः । 2. ॐ महावीराय नमः । 3. ॐ हनूमते नमः । 4. ॐ मारुतात्मजाय नमः । 5. ॐ तत्वज्ञानप…
To Listen This Stotra 👇 श्री हरि स्तोत्रम् जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालं नभोनीलकायं दुरावारमा…
लक्ष्मी जी के १०८ नाम 1. ऊँ श्री अव्ययायै नम: 2. ऊँ श्री अच्युतायै नम: 3. ऊँ श्री अंशुभालिन्यै नम: 4. ऊँ श्री अपर्णायै …