
दुर्गा जी के १०८ नाम - 108 Names Of Durga

दुर्गा जी के १०८ नाम 1. ॐ प्रकृत्यै नमः। 2. ॐ विकृत्यै नमः। 3. ॐ विद्यायै नमः। 4. ॐ सर्वभूतहितप्रदायै नमः। 5. ॐ श्रद्धा…
दुर्गा जी के १०८ नाम 1. ॐ प्रकृत्यै नमः। 2. ॐ विकृत्यै नमः। 3. ॐ विद्यायै नमः। 4. ॐ सर्वभूतहितप्रदायै नमः। 5. ॐ श्रद्धा…
To Listen This Stotra 👇 श्री उमामहेश्वर स्तोत्रम् नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रक…
सरस्वती वंदना ॐ सरस्वत्यै नमः या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या…
श्री कृष्ण के १०८ नाम 1. ॐ कृष्णाय नमः। 2. ॐ कमलनाथाय नमः। 3. ॐ वासुदेवाय नमः। 4. ॐ सनातनाय नमः। 5. ॐ वसुदेवात्मजाय नमः…
विष्णु जी के १०८ नाम 1. ऊँ श्री विष्णवे नम: 2. ऊँ श्री परमात्मने नम: 3. ऊँ श्री विराट पुरुषाय नम: 4. ऊँ श्री क्षेत्र क्…
To Listen This Ashtakam 👇 महामाय़ा अष्टकम् भद्रकाली विश्वमाता जगत्स्रोतकारिणी शिवपत्नी पापहर्त्री सर्वभूत तारिणी स्कन्द…
To Listen This Stotra 👇 श्री दत्तात्रेय स्तोत्रम् जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् । सर्वरोगहरं देवं दत्तात्रेयम…
गणेश जी के १०८ नाम 1. ॐ गजाननाय नमः । 2. ॐ गणाध्यक्षाय नमः । 3. ॐ विघ्नराजाय नमः । 4. ॐ विनायकाय नमः । 5. ॐ द्वैमातुराय…
To Listen This Ashtakam 👇 भूतनाथ अष्टकम् शिव शिव शक्तिनाथं संहारं शं स्वरूपम् नव नव नित्यनृत्यं ताण्डवं तं तन्नादम् …
To Listen This Kavacham 👇 ॥ श्री नृसिंह कवच ॥ नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा । सर्वरक्षाकरं पुण्यं सर्वोपद्…
शिव जी के १०८ नाम 1. ॐ शिवाय नम:। 2. ॐ महेश्वराय नम:। 3. ॐ शंभवे नम:। 4. ॐ पिनाकिने नम:। 5. ॐ शशिशेखराय नम:। 6. ॐ वामदे…